
 李雪原 | 等级 职业侠客 积分 72 经验 2167 文章 71 注册 04-07-17 20:54
|
|
 |
发表 2004-09-24 10:05:14 人气:867 
转贴~~般若波罗蜜多心经 古梵音
[IMGA]http://yuyuan.cc/pic-upload/forum/2004915210027.jpg[/IMGA]
[MP=320,240]http://www.fodian.net/media/prajnaparamita.mp3[/MP]
般若波罗蜜多心经, 梵文Prajnaparamitahrdayasutra。 略称《般若心经》或《心经》。 全经只有一卷, 260字.属于《大品般若经》中600卷中的一节。 被认为是般若经类的提要。该经曾有过七种汉译本。 较为有名的是后秦鸠摩罗什所译的《摩诃般若波罗蜜大明咒经》和唐朝玄奘所译的《般若波罗蜜多心经》。
Prajnaparamita Hrdaya Sutra
Arya-Avalokiteshvaro Bodhisattvo,
gambhiram prajnaparamitacharyam charamano vyavalokayati,
sma pancha-skandhas tams cha sva bhava shunyam
pasyati sma.
Iha Sariputra:
Rupam shunyata,
shunyataiva rupam.
Rupan na prithak shunyata,
shunyataya na prithag rupam.
Yad rupam sa shunyata,
ya shunyata sa rupam.
Evam eva
vedana, samjna, samskara,
vijnanam.
Iha Sariputra:
Sarva dharmah shunyata-laksana,
Anutpanna aniruddha,
amala aviamala,
anuna aparipurnah.
Tasmaj Chariputra:
Shunyatayam na rupam,
na vedana, na samjna, na samskarah,
na vijnanam.
Na chaksuh, shrotra, ghrana
jihva, kaya, manamsi;
Na rupa, shabda, gandha,
rasa, sprastavaya dharmah,
Na chaksur-dhatur
yavan na manovjnana-dhatuh.
Na avidya,
na avidya-kshayo,
yavan na jara-maranam,
na jara-marana-kshayo.
Na duhkha, samudaya,
nirodha, marga.
Na jnanam,
na praptir, na apraptih.
Tasmaj Chariputra:
Apraptitvad bodhisattvasya,
prajnaparamitam asritya,
viharaty achittavaranah.
Chittavarana-nastitvad atrastro,
viparyasa atikranto,
nishtha nirvana praptah.
Tryadhva vyavasthitah,
sarva buddhah,
prajnaparamitam asritya anuttaram
samyaksambodhim abhisambuddhah.
Tasmaj jnatavyam:
Prajnaparamita maha-mantro,
maha-vidya-mantro,
anuttara-mantro,
samasama-mantrah,
sarva duhkha prasamanah,
satyam amithyatvat.
Prajnaparamitayam ukto mantrah.
Tadyatha:
Gate, gate
Para gate
Para sam gate
Bodhi, svaha!
Iti prajnaparamita-hridayam samaptam.
[MP=0,0]http://www.fodian.net/media/prajnaparamita.mp3[/MP] |
 悟情随缘,修德乃性;
盈盈美玉,脉脉君心。 |
| 相关帖子 | |
转贴~~般若波罗蜜多心经 古梵音 (李雪原,867,2004-09-24 10:05:14) | 下面是WHAT文?好象可以排除英文、梵文... (jhgsjc,64,2004-09-24 11:13:31) | 汗~~!刚听前奏俺还以为怀旧的流行歌曲捏... (花褪残红,62,2004-09-24 12:54:52) | 反复回味,请教楼主在那个佛教论坛找到的? (鸟惊心,68,2004-09-26 09:27:19) | 我收藏了,谢谢楼主! (羊脂冰翠,46,2004-09-26 17:24:12) | hao (阿青,54,2004-10-14 02:07:28) | 精品,请楼主多发些类似图文并茂,多感观享... (woxihuan,67,2004-10-14 09:22:13) |
|
|